Krishna-Das-Babaji-Maharaj-Thumb

Constantly Chanting

In honour of the disappearance day of Śrīmad Kṛṣṇadās Bābājī Mahārāj, we are presenting the praṇām mantra Śrīla Bhakti Sundar Govinda Dev-Goswāmī Mahārāj. This mantra was published in the first edition of Śrī Gauḍīya-gītāñjali in honour of Bābājī Mahārāj, the compiler of the book’s songs, and is engraved on his Samādhi Mandir in Nanda Grām.

সৌম্যং সত্ত্বতনুং সহাসবদনং কণ্ঠং সুতানান্বিতং
কৃষ্ণানন্দকরং রটন্তমনিশং নামাক্ষরং সুন্দরম্ ।
শ্রীনন্দীশ্বরমাশ্রিতং ব্রজভুবি গৌরে চ মায়াপুরং
বন্দে যুক্তবিরাগ‑ভক্তি-লসিতং শ্রীকৃষ্ণদাস‑প্রভুম্ ॥

saumyaṁ sattva-tanuṁ sahāsa-vadanaṁ kaṇṭhaṁ sutānānvitaṁ
kṛṣṇānanda-karaṁ raṭantam aniśaṁ nāmākṣaraṁ sundaram
śrī-nandīśvaram-āśritaṁ vrajabhuvi gaure cha māyāpuraṁ
vande yukta-virāga-bhakti-lasitaṁ śrī-kṛṣṇa-dāsa-prabhum

With his tranquil divine form, smiling face, and melodious voice, he pleases Śrī Kṛṣṇa by constantly and beautifully calling out His Name. Residing in Śrī Nandīśvar in Vraja Dhām or Śrī Māyāpur in Gaura Dhām, he is resplendent with proper renunciation and devotion. I offer my obeisance to my master Śrīla Kṛṣṇadās Bābājī Mahārāj.”